SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४५ विरमग्रामपूरे समहोत्सवेन प्रवेश :। प्रमिताक्षरा - वढवान-रम्य-नगरी तत ऐ दयमात्मतत्त्व-विदुषां प्रथमः । पुर-वासि-सर्वजनता-रचितैः, प्रविवेश चारु नगरं समुहैः ॥३४९॥ उपदेशमत्र स हि सूरिवरः, परमार्थपूर्णमतिसौख्यददम् । ददिवानशेष-वृजिनाऽपहरं, भव-वार्धि-पोत-भव-भीतिहरम् ॥३५०॥ प्रविहृत्य सिद्धगिरिमाप ततः, प्रथमं जिनेशमवलोक्य मुदा । प्रणतिं विधाय बहुशः सुमना स्तमनौदुदार-वचसा सुचिरम् ॥३५१॥ लिमडीपुरीमथ समागतवान्, जनता-कृतैः सुरुचिरैश्च महैः । नगरं प्रविश्य सुचिरं दददे, ह्युपदेशमेष भव-रोगहरम् ॥३५२॥ वंशस्थम् - ततोऽप्यसौ वीरमगाममागतः सुवाद्य-बेण्डाऽऽनक-काहलाऽऽदिभिः । नदद्भिरुच्चै रमणी-सुगीतकैः, ___ पुरप्रवेशं कृतवांश्च सूरिराट् ॥३५३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy