________________
२४६
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
सुधोपमं तस्य विशेष - धार्मिकं, महोपदेशं भव-बन्धनच्छिदम् । निशम्य सर्वे पुरवासिनो जनाः,
स्वधर्म-दाढर्यं समवापुरुच्चकैः ॥३५४॥
सुतीर्थ-शद्धेश्वरमाययौ ततो,
विलोक्य वामेय - जिनेश्वरं प्रभुम् ।
प्रणम्य भक्त्या परया मुहुर्मुहु
-
र्व्यमोमुदीत्तं ह्यतिनुत्य सत्पदैः ॥३५५॥
गीतिः
पट्टणपुराऽधिवसी, चुन्नीलाल - नानचन्द्रः श्रेष्ठी । वर्धमानमाचाम्लं, तपः कारयामास तत्र सुभधीः ॥ ३५६ ॥
जनानां पञ्चशत्या, मधु - सित - सप्तमीतः पूर्णिमाऽवधि । इषेऽपि सित - सप्तम्याः, पूर्णिमान्तमेतदुभयं शाश्वतम् ॥३५७॥
उपजाति:
पर्यूषणीयाऽऽ( ? ) महामहस्तु, दिनाष्टकीयः सकलोऽप्यनित्यः ।
चैत्रीयमायम्बिलमेष' सूरि
श्चकार शङ्खेश्वर-रम्यतीर्थे ॥३५८॥
विहृत्य तस्मादयमाजगन्वान्,
कडीपुरं तत्र महाजनौघः ।
प्रवेशयामास पुरं समेत
माचार्यवर्यं परमोत्सवेन ॥ ३५९ ॥