SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४६ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुधोपमं तस्य विशेष - धार्मिकं, महोपदेशं भव-बन्धनच्छिदम् । निशम्य सर्वे पुरवासिनो जनाः, स्वधर्म-दाढर्यं समवापुरुच्चकैः ॥३५४॥ सुतीर्थ-शद्धेश्वरमाययौ ततो, विलोक्य वामेय - जिनेश्वरं प्रभुम् । प्रणम्य भक्त्या परया मुहुर्मुहु - र्व्यमोमुदीत्तं ह्यतिनुत्य सत्पदैः ॥३५५॥ गीतिः पट्टणपुराऽधिवसी, चुन्नीलाल - नानचन्द्रः श्रेष्ठी । वर्धमानमाचाम्लं, तपः कारयामास तत्र सुभधीः ॥ ३५६ ॥ जनानां पञ्चशत्या, मधु - सित - सप्तमीतः पूर्णिमाऽवधि । इषेऽपि सित - सप्तम्याः, पूर्णिमान्तमेतदुभयं शाश्वतम् ॥३५७॥ उपजाति: पर्यूषणीयाऽऽ( ? ) महामहस्तु, दिनाष्टकीयः सकलोऽप्यनित्यः । चैत्रीयमायम्बिलमेष' सूरि श्चकार शङ्खेश्वर-रम्यतीर्थे ॥३५८॥ विहृत्य तस्मादयमाजगन्वान्, कडीपुरं तत्र महाजनौघः । प्रवेशयामास पुरं समेत माचार्यवर्यं परमोत्सवेन ॥ ३५९ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy