SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ राजनगरे विराभिधोपाश्रये प्रावृषि स्थितः । तत्रत्यसंघे बलवान् विरोध, आसीन्मथस्तं समुदच्छिनत्सः । विभिन्नतैकत्वफलानि तेषां, उपजाति: वसन्ततिलका महीयसश्चाऽस्य महोपदेशात्, सुश्रावकास्ते सकलाः सहर्षम् । समुज्झ्य वैरं प्रविधाय मैत्री स्वदेशनायां परिदर्श्य सम्यक् ॥३६०॥ - - मारेभिरे जीर्ण - समुद्धृतिं वै ॥ ३६१॥ प्रस्थाय राजनगरं तत आजगन्वान्, श्रीमानसौ विजय नीति -गरिषष्ठसूरिः । तत्रत्य-विज्ञ- जनता-रचितोत्सवेन, प्राविक्षदुज्ज्वलतरं नगरं विशालम् ॥३६२॥ उद्यापनीय-परमोत्सवमिभ्यवर्यो, वाड्यादिलाल - शुभनाम - जनप्रसिद्धः । प्रख्यातिमच्छ्गनलाल- महेभ्यपुत्रः, प्रावीवृतच्च विपुल - व्ययतो महर्द्धिः ॥३६३॥ ततो महीजाऽऽख्यसुपोलसंस्थवीराऽभिधोपाश्रय एष सूरिः । तदीय- मुख्येभ्य- महाग्रहेण, सन्तस्थिवान् प्रावृषि भूरिशिष्यैः ॥ ३६४ ॥ २४७
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy