________________
राजनगरे विराभिधोपाश्रये प्रावृषि स्थितः । तत्रत्यसंघे बलवान् विरोध, आसीन्मथस्तं समुदच्छिनत्सः ।
विभिन्नतैकत्वफलानि तेषां,
उपजाति:
वसन्ततिलका
महीयसश्चाऽस्य महोपदेशात्,
सुश्रावकास्ते सकलाः सहर्षम् । समुज्झ्य वैरं प्रविधाय मैत्री
स्वदेशनायां परिदर्श्य सम्यक् ॥३६०॥
-
-
मारेभिरे जीर्ण - समुद्धृतिं वै ॥ ३६१॥
प्रस्थाय राजनगरं तत आजगन्वान्,
श्रीमानसौ विजय नीति -गरिषष्ठसूरिः । तत्रत्य-विज्ञ- जनता-रचितोत्सवेन,
प्राविक्षदुज्ज्वलतरं नगरं विशालम् ॥३६२॥
उद्यापनीय-परमोत्सवमिभ्यवर्यो,
वाड्यादिलाल - शुभनाम - जनप्रसिद्धः । प्रख्यातिमच्छ्गनलाल- महेभ्यपुत्रः,
प्रावीवृतच्च विपुल - व्ययतो महर्द्धिः ॥३६३॥
ततो महीजाऽऽख्यसुपोलसंस्थवीराऽभिधोपाश्रय एष सूरिः ।
तदीय- मुख्येभ्य- महाग्रहेण,
सन्तस्थिवान् प्रावृषि भूरिशिष्यैः ॥ ३६४ ॥
२४७