SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् रेमन्त-शैलोपरि-जीर्ण-चैत्यो द्वारे यथाशक्ति वसु प्रदातुम् । व्याख्यानमध्ये सकलञ्च सद्ध मुपादिशच्चारु-गिरैष सूरिः ॥३६५॥ सञ्चिन्त्य सर्वे तत इभ्यवर्गा स्त्रिंशत्सहस्रं व्यतरंश्च मुद्राः । विपाकसूत्रं समवाचयत्स, श्रोतार आगुर्बहुलाश्च लोकाः ॥३६६॥ मध्ये चतुर्मासममुष्य सूरेः, श्रीवीर-कल्याण-मुनी विनीतौ । सम्यद्रवीत्यादिकियत्सुशिष्याः, पार्श्वे तदाऽऽसन् समधीत-शास्त्राः ॥३६७॥ खुशालचन्दाऽङ्गज-चूनिलाल स्तत्रोपधानं समचीकरच्च । प्रान्ते च मालापरिधापनार्थ माष्टाहिकं सूत्सवमेष चक्रे ॥३६८॥ शादूर्लविक्रीडितम् - पक्षाऽष्ट-ग्रह-शीतरश्मितुलिते सम्वत्सरे वैक्रमे (१९८२), स्वः श्रीजेतरि रम्य-राजनगरे श्रीवीरसूपाश्रये । धर्माऽऽराधनमुत्तमं बहुविधं लोकैश्च सम्पादयश्चातुर्मास्यमलञ्चकार विजय-श्रीनीतिसूरीश्वरः ॥३६९॥ वसन्ततिलका - श्रीकर्मचन्द्रतनुजन्म-नगीनदासः सद्गुर्जरीय-पृथु-पट्टण-पत्तनस्थः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy