SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३८२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् योऽभूत्तुरीयः सुविनीत-चारि त्राख्यः सुशिष्यो बहुतीक्ष्णबुद्धिः । गम्भीरतादि-प्रगुणोपपन्नः, सद्ब्रह्मचर्यव्रतिनां प्रमुख्यः ॥१०॥ कौटुम्बिकः पट्टण-सत्पुरेभ्य मुख्यस्य जैनागम-पारदृश्वा । मेधाविनां मुख्यतमः स आसीत्, तपिष्ठ-तेजिष्ठ उदारकीर्तिः ॥११॥ (युग्मम्) प्राचीनतीर्थोद्धृतिकारि-जैना ऽऽचार्यप्रकाण्डा-ऽखिलवादिजिष्णोः । जगज्जनाऽऽदर्शमयाऽतुलस्य, चरित्रनेतुः प्रभुनीतिसूरेः ॥१२॥ सच्छिष्यवर्गाः समधीतशास्त्राः, परीषहाऽशेषसहाः सुधीराः । नखप्रमाणा विलसन्ति मह्यां, विनीतवेषाः सकलाऽऽगमज्ञाः ॥१३॥ वसन्ततिलकावृत्तम् - पन्यास-दानविजयो बहुदान्त-शान्त, आत्माऽनुचिन्तनरतो जितमोहमल्लः । आचार्यवर्य-विजयादिकहर्षसूरि जैनागमादि-कतिशास्त्रविशेषविद्वान् ॥१४॥ एतच्चरित्र-वरनायक-पट्टसंस्थः, स्वीया-ऽन्यदीयबहुशर्मकरो गुणाब्धिः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy