________________
३८३
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सद्देशनाददन-दक्षिणतामुपेतः,
सद्वादिजित्वर उदारयशाः सुशान्तः ॥१५॥(युग्मम्) पन्यास-मुक्तिविजयो बहुशास्त्रवेदी,
मुक्तिस्त्रिया परिरिरंसुमना महात्मा । विश्वोपकारिवर-संस्कृतकोशकारी,
विद्याऽनुरागमधिकं स हि बिभ्रदस्ति ॥१६॥ सत्पूज्य-राजविजयः परमोत्सहिष्णुः,
सोढा परीषहततेरतितीक्ष्णबुद्धिः । सद्देशनाकरणपाटववानुदारः,
सौशील्यवानभवदुज्ज्वलकीर्तिकारी ॥१७॥ पञ्चचामरम् - स चन्दनाऽभिधो मुनिढिवर्षमेव संयम,
सुनिर्मलं कुशाग्रधीः प्रपाल्य सौव-सद्गुरोः । वशंवदः समुच्चकैर्भवन्नुदारमानसः,
करालकाल-वश्यतामियाय शुद्धशीलवान् ॥१८॥ वसन्ततिलका - पन्न्यासभाक सुमतिमानुदयो गणी च,
जैनागमाऽभ्यसन-तत्परतामुपेतः । व्याख्यानतः सकलसज्जन-चित्तमोदी,
श्रीमान् महान् कविवरो गुरुसेवकोऽस्ति ॥१९॥ उपजातिः - गणीत्युपाधिर्मुनिसंपदाख्यः,
पन्न्यास-इत्युच्चपदाऽङ्कितश्च ।