________________
७०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् धर्मोपदेशमददाद् घन-गर्ज-जेत्रा, . ___नादेन सर्वमनसा-मतितर्पणं सः ॥३८९॥(युग्मम्) एतद्गुरोर्ललित-धार्मिक-देशनां हि,
तत्रत्य-लुम्पकजना अपि जातरागाः । जैनेतराश्च सुजना बहवः सभायां,
श्रोतुं समेतुमलगन् नियमेन नित्यम् ॥३९०॥ व्याख्यान-लाभमधिकं समवापुरेते,
ते लुम्पक-प्रमुख-पौरजनाः समग्राः । तौ कासरीय-पुखराज-समाह्व-कृष्ण
लालाऽभिधौ गुरुवरस्य महोपदेशात् ॥३९१॥ सम्यक्त्व-दाढयमुपनिन्यतुरेतदन्ये,
ते लुम्पका बहुजना अनुपचक्ररेतौ । सर्वेऽप्यमी प्रतिदिनं जिनपूजनादि, कर्तुं प्रसक्त-मनसस्त्वथ जज्ञिरे हि ॥३९२॥
(युग्मम्) आर्या - चत्रासा-लालचन्द-वाला श्रेष्ठिवरोऽधिकश्रद्धालुः । उद्यापनं बहुल-धन-व्ययेन कृतवान् गुरूपदेशात् ॥३९३॥ इहाऽपि भागाऽऽधिक्यं, प्रपेदिरे लुम्पका बाहुल्येन । दुष्कर-तपांस्यभूवन्, मास-क्षपणकाद्यनेकानि ॥३९४॥ पर्वृषणतः पश्चात्, निरगाच्चैत्यपरिपाटिका रम्या । सज्जिताऽमित-नर-तुरग-रग्रेसरीकृत-महाध्वजैः ॥३९५॥