________________
अवन्तिनगर्याः किश्चित् परिचयः ।
लुम्पका अपि सह चेलु-रतिमोद-पाथोनिधि-कृत- स्नाताः । पूजा - प्रभावनाऽऽदौ, भागमपि लेभिरेऽधिकं ते ॥३९६॥
उपजातिः
प्रसङ्गतोऽहं नगरीमवन्तीं,
तामत्र किञ्चित् परिचाययामि ।
एषा पुरा भोजनरेश्वरस्याऽऽ
सीद्राजधानी महती प्रशस्ता ॥ ३९७॥
वर्वर्त्ति तस्मिन्नगरेऽधुनाऽपि,
तद्राजकालीन - घटी किलैका ।
अत्यन्तगुर्वी सततं चलन्ती,
-
कदाऽपि वैकृत्यमुपैति नैषा ॥ ३९८ ॥
७१
आर्या
आलोक्य यामिदानीन्तना वैदेशिका: कलाऽतिकुशलाः । आसीद्धारते कियती, कला ददानीमित्यनुमान्ति ॥ ३९९ ॥ विलसति सम्प्रति तस्या - मवन्ती - पार्श्वनाथ - विभुचैत्यमपि । प्राचीनतरमपूर्वं, यदुदीक्ष्य जना विस्मयन्ते ॥४००॥
मन्दक्रान्ता
तस्यां पुर्यां ससुखमनघो वर्धयन् भूरि धर्मं,
चातुर्मास्यं वसु-शर- नव- ग्लौमिते ( १९५८ ) विक्रमाब्दे । संसाराब्धौ चिर- निपतितान्मोह-रज्जु-प्रबद्धान्,
नृनुद्धर्तुं ह्यकृत विबुधः सद्गुरुर्विश्ववन्द्यः ॥४०१॥