________________
गुरोरवन्तिकानगर्यागमनम्। चरित्रनेता प्रतिघनमेष,
सहस्त्र-संख्याऽधिक-सज्जनानाम् ॥३८४॥ उपस्थितौ संसदि मेघनादैः,
सुधोपमाऽमोघ-महोपदेशान् । प्रदाय सर्वानकरोदनल्प
प्रज्ञात-सद्धर्मविशेष-तत्त्वान् ॥३८५॥ (युग्मम्) मन्दक्रान्ता - धर्मोन्नत्यं परममभवत्सद्गुरूणाममीषां,
सद्व्याख्यानैः श्रवणसुखदैः शृण्वतां पापहारैः । घोरं चक्रे बहलजनता सत्तपः कायिकं वा
अङ्गीचक्रुर्विविध-नियमान् प्राणिनस्तत्र भव्याः ॥३८६॥ उपजातिः - प्रस्थाय तस्मान्नगरी प्रशस्ता
मवन्तिकामागतवान् वरीयान् । पोपूयमानः पृथिवीमघौघं,
लुम्पञ्जनानां क्रमशो मुनीशः ॥३८७॥ वसन्ततिलका - दन्ध्वन्यमान-विविधाऽऽनक-काहलाऽऽदि
वादित्र-तार-निनदैः परिपूरिताऽऽशैः । पीयूषधाम-तुलिताऽऽनन-सुन्दरीणां,
सद्राग-पूर्ण-कमनीयतरैश्च गीतैः ॥३८८॥ उच्चैस्तरोद्गत-जयध्वनि-शङ्खनादैः,
सम्प्राविशन्नगरमेष गुरुस्ततोऽसौ ।