________________
६८
- आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् देशे च तस्मिन् विहरन्मुनीनां, - सुश्रावकोकोविरहेण मार्गे । क्लेशो विशेषः समभूदनेको,
न वेत्ति देशो मुनिपद्धतिं यत् ॥३७९॥ सन्तो हि जैना मुनिराजवर्या,
भृशं यदस्मिन्ननभिज्ञदेशे । पर्यट्य धर्मं परमार्हतं वै,
व्याचक्षते नैव पुनः पुनस्ते ॥३८०॥ अतश्च हेतोः प्रतिपत्तने हि,
सम्यक्त्व-हीना विनयाऽनभिज्ञाः । श्राद्धा अशेषा गुरुभक्तिरिक्ता,
भवन्ति दृश्याः खलु मालवीयाः ॥३८१॥ ईदृक्प्रदेशे विकटे मुनीनां,
विहारणा या खलु बोभुवीति । शाणायते सा जगतीतलेऽस्मिन्,
श्रामण्य-याथार्थ्य-परीक्षणाय ॥३८२॥ परिषहाणां सहनं सदैव,
शास्त्रावगाहो भ्रमणं विदेशे । सद्भव्यजीव-प्रतिबोधदानं,
श्रामण्यभाजां हितमस्ति नूनम् ॥३८३॥ अध्युष्य मासं पुरि विस्तृतायां,
तस्यां जिताऽऽत्मा मुनिराजवर्यः ।