SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ गुरोर्वेजलपुरे गमनं धर्मोपदेशदानं च । मालवदेश आगमनम् । विपुल-धारपुरं पुरवासिभिः, रचित-चारु-महामहतः पुरम् । प्रमुदितः प्रविवेश ददौ मुदा, सदसि चारु-गिराऽमृत-भाषणम् ॥३७४॥ इत इयाय विहृत्य महामति वितत-माण्डव-पूर्वगढाऽभिधम् । नगरमत्र विधाय सुयात्रिका, भविकवृन्दमनल्पमुपादिशत् ॥३७५॥ भुजङ्गप्रयातम् - क्रमादिन्दौराऽऽख्यां पुरीमाससाद, सुगुर्वी महर्द्धि महाराजधानीम् । ततः पौरलोका अशेषाः प्रहर्षात्, ध्वनद्भिः समुच्चैः समैरेकदैव ॥३७६॥ सुबेण्डानकाद्यैरनेकैः सुवाद्यैः, तडिद्गौर-बिम्बाधराणां सुगानैः । प्रवेशं गुरूणां समाचीकरन्त, पुरे तोरणाद्यैः सुसज्जी-कृते हि ॥३७७॥(युग्मम्) उपजातिः - मेघोऽम्बुधारामिव सद्गुरुः स, धर्मोपदेशं ह्यमृतायमानम् । विद्वत्प्रकाण्डः सुचिरं ववर्ष, स्वर्गाऽपवर्गप्रदमात्मनीनम् ॥३७८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy