SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६६ वसन्ततिलका उपजाति: प्रियम्वदा आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आगत्य वेजलपुरं सुजनान् प्रबोध्य, सम्प्रस्थितस्तत उपागतवान्मुनीशः । -- सद्रोधराऽऽख्यनगरं तत आजगाम, - दाहोद - नाम-नगरीं महतीं महीयान् ॥३६९॥ ( ) व बीजापुर वासि - वाडीलालं तथा मारव - थावलीयम् । दलाऽऽत्मजं तं हकमाऽभिधानं, चारित्रवेषैः समलङ्करोत्सः ॥३७०॥ प्रथम - वीर - विजयाऽभिधं शुभं, तदनु हर्षविजयाऽभिधानकम् । द्रुतविलम्बितम् - अकृत सद्गुण-विभूषितो महान्, अवनिमण्डल- सुपावनो गुरुः ॥ ३७१ ॥ वैतालीयम् - स वीरविजयो बभूव तन्मुनेः, कान्तिविजयस्य शिष्यकः । सहर्षविजयस्तु सद्गुरो - रमुष्य चरित्र नायकस्य वै ॥ ३७२ ॥ कृत-विहार इतः प्रभुराययौ, - प्रथित-राजगढाऽभिध-सत्पुरम् । पुरजनैर्विविधोत्सव-सत्कृतः, पुनरितो गतवान् गुरुभिः समम् ॥३७३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy