________________
चरित्रनेतुः सूर्यपूर आगमनं, दीक्षा प्रदानं च । तदनु गंधारतीर्थ आगमनम् । ६५
वसन्ततिलका
उपजाति:
-
तत्राऽभ्युपेत- वर- मालवदेश-सङ्घ
विज्ञप्तिमाप्य चपलं यमिनां वरिष्ठः ।
पन्यास - भावविजयो गुरुवर्य एषु,
एतच्चरित्र - वरनायक - कान्तिकाऽऽद्यैः ॥३६४॥
शिष्यैरनेक- मुनिभिः सह सत्वरं हि,
तस्माद्विहारमकृत प्रतिमालवं सः ।
गन्धार-कावि-कतितीर्थ - विशेष - यात्रां,
मार्गे विधाय पुनरेष ततश्चचाल ॥ ३६५॥ ( युग्मम् )
सन्तस्थिवांस्तत्र हि हीरसूरि
र्गान्धार - पुर्यामतिशान्तमूर्तिः ।
वर्षर्त्तुकालं प्रथमं तदाऽऽसीत्,
सुश्रावकाणां वसतिः सहस्रम् ॥३६६॥
तत्राऽधुना द्वे रमणीयचैत्ये,
स्तः श्रावकाणामुभके च गेहे । प्रायोऽन्यधर्मीय - जनाऽऽलयानां,
विभाति संख्या शतमेव सर्वा ॥ ३६७॥
महीयसस्तस्य पुरस्य यातैः,
सम्वत्सरैर्द्वित्रिशतैः किलेदृक् ।
विपर्ययः कालकृतो बभूवान्,
कालो बलीयान् दुरतिक्रमो यत् ॥३६८॥