SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०८ ___ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भूपाल-संसद्यतिमात्रमेते,- - - निजाऽद्धतां शक्तिमपि प्रदर्श्य । तदीय-साहाय्यतया स्वधर्म, तीर्थांश्च लोके परितत्रिरे च ॥१४७॥ कोटि-प्रमाणा जनता च जैनी, स्वधर्मसंस्था गुरुदेव-भक्ता । महासमृद्धा विपुल-प्रभावा, व्यापार-सौन्नत्यवती च तर्हि ॥१४८॥ युगप्रधानाः कलिकाल-सर्व ज्ञ-हेमचन्द्राऽभिध-सूरिवर्याः । कुमारपालाऽभिध-गुर्जरेशं, प्रबोध्य चक्रुः परमार्हतं हि ॥१४९॥ श्रीहीरसूरिः श्रुत-सागरस्य, __पारङ्गतः सर्वजगत्प्रसिद्धः । दिल्लीपतिं यावन-जातिमन्त मकब्बराख्यं प्रभु-बादशाहम् ॥१५०॥ चिराय सम्यक् प्रतिबोध्य जैन धर्मप्रभावं बहुधा प्रदर्श्य । हिंसा-पिशाची निरवासयच्च, देशादमुष्मात्सकलात्तदानीम् ॥१५१॥ (युग्मम्) इन्द्रवंशा - काले त्विदानीमिह वीर-शासने, तेजस्विनां शास्त्रविदां विशेषतः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy