________________
२०८
___ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भूपाल-संसद्यतिमात्रमेते,- - -
निजाऽद्धतां शक्तिमपि प्रदर्श्य । तदीय-साहाय्यतया स्वधर्म,
तीर्थांश्च लोके परितत्रिरे च ॥१४७॥ कोटि-प्रमाणा जनता च जैनी,
स्वधर्मसंस्था गुरुदेव-भक्ता । महासमृद्धा विपुल-प्रभावा,
व्यापार-सौन्नत्यवती च तर्हि ॥१४८॥ युगप्रधानाः कलिकाल-सर्व
ज्ञ-हेमचन्द्राऽभिध-सूरिवर्याः । कुमारपालाऽभिध-गुर्जरेशं,
प्रबोध्य चक्रुः परमार्हतं हि ॥१४९॥ श्रीहीरसूरिः श्रुत-सागरस्य,
__पारङ्गतः सर्वजगत्प्रसिद्धः । दिल्लीपतिं यावन-जातिमन्त
मकब्बराख्यं प्रभु-बादशाहम् ॥१५०॥ चिराय सम्यक् प्रतिबोध्य जैन
धर्मप्रभावं बहुधा प्रदर्श्य । हिंसा-पिशाची निरवासयच्च,
देशादमुष्मात्सकलात्तदानीम् ॥१५१॥ (युग्मम्) इन्द्रवंशा - काले त्विदानीमिह वीर-शासने,
तेजस्विनां शास्त्रविदां विशेषतः ।