SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ चरित्रनेतुः सूरिपदप्रदानविषयो विचारः सुश्रावकाणाम् । ____२०९ निर्दोष-चारित्रवतां प्रभाविनां, श्रीमद्गुरूणां बहुधाऽस्त्यभावतः ॥१५२॥ प्रत्येकपुर्यां प्रबला विरुद्धता, धर्मस्य हानिर्गुरुभक्ति-हीनता । बाहुल्यतो दुर्मतिकाऽऽत्म-मित्रता, मिथ्यात्किधर्माऽधिक-लोकमान्यता ॥१५३॥ कालेऽधुनाऽत्यन्त-भयङ्करेऽप्यसौ, श्रीमान् प्रविद्वान् कतिशास्त्र-पारगः । कामाऽऽदि-षटकाऽऽन्तर-वैरि-जित्वरः, तेजिष्ठ-संसार-समुद्र-तारकः ॥१५४॥ व्याख्यान-वाचस्पतिरेष सद्गुरुः, पन्यास-नीतिर्विजयो मुनीश्वरः । कायेन वाचा मनसा च सर्वदा, धर्मं सुतीर्थानि च शेश्रयीति सः ॥१५५॥(युग्मम् ) उपजातिः - जितेन्द्रियो धन्यतमो महात्मा, यतो यतो याति ततस्ततोऽयम् । चिरस्थितं चापि मिथो विरोधं, व्युच्छिद्य मैत्री जनयत्यवश्यम् ॥१५६॥ गीतिः - अस्मै दातुमाचार्य-पदवीमुच्चैरनुयोगाऽऽचार्यः । पन्यास-"भाव"विजयः, श्रीमदेष तद्गुरुः प्रार्थनीयः ॥१५७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy