________________
चरित्रनेतुः सूरिपदप्रदानविषयो विचारः सुश्रावकाणाम् । ____२०९ निर्दोष-चारित्रवतां प्रभाविनां,
श्रीमद्गुरूणां बहुधाऽस्त्यभावतः ॥१५२॥ प्रत्येकपुर्यां प्रबला विरुद्धता,
धर्मस्य हानिर्गुरुभक्ति-हीनता । बाहुल्यतो दुर्मतिकाऽऽत्म-मित्रता,
मिथ्यात्किधर्माऽधिक-लोकमान्यता ॥१५३॥ कालेऽधुनाऽत्यन्त-भयङ्करेऽप्यसौ,
श्रीमान् प्रविद्वान् कतिशास्त्र-पारगः । कामाऽऽदि-षटकाऽऽन्तर-वैरि-जित्वरः,
तेजिष्ठ-संसार-समुद्र-तारकः ॥१५४॥ व्याख्यान-वाचस्पतिरेष सद्गुरुः,
पन्यास-नीतिर्विजयो मुनीश्वरः । कायेन वाचा मनसा च सर्वदा,
धर्मं सुतीर्थानि च शेश्रयीति सः ॥१५५॥(युग्मम् ) उपजातिः - जितेन्द्रियो धन्यतमो महात्मा, यतो यतो याति ततस्ततोऽयम् । चिरस्थितं चापि मिथो विरोधं, व्युच्छिद्य मैत्री जनयत्यवश्यम् ॥१५६॥ गीतिः - अस्मै दातुमाचार्य-पदवीमुच्चैरनुयोगाऽऽचार्यः । पन्यास-"भाव"विजयः, श्रीमदेष तद्गुरुः प्रार्थनीयः ॥१५७॥