________________
४०८
तत्रैव वर्षे नगरे च तस्मिन्, वैशाखमासस्य सुशुक्लपक्षे,
सूरिस्तृतीयाख्यतिथौ मुदाऽर्ह
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
चैत्यप्रतिष्ठां व्यदधाद् विधिज्ञः ॥४०॥
अत्रागमन्नागमवेदिसूरेः,
संप्रार्थनार्थं स्वपुरागमार्थम् ।
सीपोरनाम्नो जिनधर्मधाम्नः,
पुरस्य वित्ता वरसंघप्रष्ठाः ॥ ४१ ॥
तेऽभ्यर्थनां सूरिपतेः समीपे,
पुरं पवित्रं च विधातुकामाः । अकार्षुरत्यन्तसमादरेण,
सूरीश्वराः स्वीकृतवन्त एनाम् ॥४२॥
गुरूत्तमानां गुरुमागमं ते,
श्रुत्वा सहर्षं नगरस्य लोकाः ।
श्रीजैन - जैनेतरभावभेदं,
त्यक्त्वा व्यधुः सोत्सवपूःप्रवेशम् ॥४३॥
शार्दूलविक्रीडितम् - श्रीसीपोरपुराद् विहृत्य सनयः श्रीनीतिसूरीश्वर -
स्तारङ्गाभिधतीर्थमुत्तममगात् शिष्यैः प्रशिष्यैः समम् । मार्गे मार्गगताँश्च नागरजनान् ग्राम्यान् समुद्बोधयन्,
कुर्वाणो नयनोत्सवं भविनृणां, तीर्थैकतल्लीनहृत् ॥४४॥