________________
४०७
वडनगरनागराणां स्वग्रामे जिनचैत्य प्रतिष्ठायै विज्ञप्तिः । उपजातिः - मार्गागतान् भव्यजनान् सुबोधै
विबोधयन् सूरिवरो व्रतीन्द्रः । क्रमादसौ डाङ्गरवा-कियोल
नामादिकान् ग्रामवरांश्च गत्वा ॥३५॥ शिखरिणी - महेसाणानाम्नि श्रितजिनपचैत्ये पुरवरे,
समृद्ध्या संपूर्णे विविधवरघोटेन सहितः । श्रुतज्ञः सन्मान्यः शुभकृतिवदान्यो यमिपतिः,
प्रवेशं सद्वेशैः सह पुरजनैः सूरिरकरोत् ॥३६॥ (युग्मम्) वसन्ततिलका - सूरिविहृत्य निजशिष्यगणैः सहाऽस्याः,
पुर्याश्च वीसनगराख्यपुरेऽतिरम्ये । बेण्डाद्यवाद्यसमलङ्कतसञ्जनौधैः,
सार्धं प्रवेशमकरोदतिमानपूर्वम् ॥३७॥ मालिनी - तदनु विजयपूर्वो नीतिसूरीश्वरोऽस्माद्,
अकृत वरमुनीन्द्रैः संवृतोऽसौ विहारम् । वडनगरमथाऽगात् तत्र तस्य प्रवेशं,
सकलपुरजनौघोऽकारयद् वाद्ययुक्तम् ॥३८॥ पुरे हि तस्मिन् जनताऽभिरामे,
पुरप्रवेशोत्तमवासरे च । श्रीमञ्जयानन्दमुनीतिनाम्ने,
दीक्षामदात् श्रीबृहती मुनीन्द्रः ॥३९॥