________________
४०६
मालिनी
-
व्याधापयत् सूरिपतिस्तदानीं, निर्वाणदीपं सुकृतैकबीजम् ॥३०॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
बडनगरपुरस्था भोजकज्ञातिमुख्या,
अकृषत निजद्रव्यैर्वीतरागस्य चैत्यम् । गुरुवरसविधे ते तत्प्रतिष्ठां विधातुं,
जिनवरमतरक्ता आगमंस्तत्र तीर्थे ॥३१ ॥
उपजाति:
वडनगरवराख्यं नागराणां निवासं,
निजचरणरजोभिस्तत् पवित्रं भवन्तो,
निखिलनगररम्यं धर्म्यमत्युच्चहर्म्यम् ।
पुष्पिताग्रा -
विदधतु गुरुमित्थं प्रार्थयन्ताऽतिभक्त्या ॥३२॥
अस्मत्पुरे श्रीगुरवो भवन्तो,
मुदा समागत्य सशिष्यवर्याः ।
कुर्वन्तु चैत्यस्य वरप्रतिष्ठां,
जिनेन्द्रधर्माभ्युदयैषिधुर्याः ॥३३॥ (युग्मम् )
इति मुदितमना निशम्य नम्रां,
वडनगराख्यपुराधिवासियाञ्चाम् ।
निजमुनिजनतावृतः स सूरि
र्वरनगरं प्रति तद् व्यधाद् विहारम् ॥३४॥