SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४०६ मालिनी - व्याधापयत् सूरिपतिस्तदानीं, निर्वाणदीपं सुकृतैकबीजम् ॥३०॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् बडनगरपुरस्था भोजकज्ञातिमुख्या, अकृषत निजद्रव्यैर्वीतरागस्य चैत्यम् । गुरुवरसविधे ते तत्प्रतिष्ठां विधातुं, जिनवरमतरक्ता आगमंस्तत्र तीर्थे ॥३१ ॥ उपजाति: वडनगरवराख्यं नागराणां निवासं, निजचरणरजोभिस्तत् पवित्रं भवन्तो, निखिलनगररम्यं धर्म्यमत्युच्चहर्म्यम् । पुष्पिताग्रा - विदधतु गुरुमित्थं प्रार्थयन्ताऽतिभक्त्या ॥३२॥ अस्मत्पुरे श्रीगुरवो भवन्तो, मुदा समागत्य सशिष्यवर्याः । कुर्वन्तु चैत्यस्य वरप्रतिष्ठां, जिनेन्द्रधर्माभ्युदयैषिधुर्याः ॥३३॥ (युग्मम् ) इति मुदितमना निशम्य नम्रां, वडनगराख्यपुराधिवासियाञ्चाम् । निजमुनिजनतावृतः स सूरि र्वरनगरं प्रति तद् व्यधाद् विहारम् ॥३४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy