SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ वडनगरे जिनालये प्रतिष्ठा कृत्वा तारङ्गातीर्थ यात्रा । द्रुतविलम्बितम् - उपजाति: स्रग्धरा अजितनाथजिनेशपरात्मनो, भगवतः प्रतिमामतिसुन्दराम् । मुनिपतिः समवेक्ष्य तदा मुदा, अनुपमां मुदमन्वभवद्दा ॥४५॥ तत्रैव तीर्थे शिवगंजनाम्नः, पुरस्य सुश्रावकपंचमुख्याः । श्रीमत्फतेलालधनीश्वराद्या स्तदाऽऽगमन् सूरिवरस्य पार्श्वे ॥४६॥ धर्म्यं हि वर्षर्तुनिवासकार्यं, कुर्वन्तु पूज्याः शिवगंजनाम्नि । पुरे समागत्य समादरेण, विज्ञापनामित्थमकार्षुरेते ॥४७॥ दृष्ट्वा हि तेषामतिभक्तिभावं, संप्रार्थनामाहतिपूर्विकां च । सूरीश्वरोऽङ्गीकृतवांस्तदैतां, पुरं प्रयातुं शिवगंजनाम ॥४८॥ ४०९ तारङ्गानामतीर्थाद् विजयपदयुतो नीतिसूरीश्वरोऽसौ, स्वीयैः शिष्यैः प्रशिष्यैः सह जनहितकृत् संविहारं विधाय । तीर्थे कुंभारियाख्ये जिनभवनवृते श्रीखरेड्याख्यपुर्याम्, आबूनामोच्चतीर्थे सकलजनमते रोहिडा पुरे च ॥ ४९ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy