SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४१० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - इत्यादिमार्गस्थिततीर्थसंघे, ग्रामौघमध्ये नगरेषु चैवम् । कृत्वा विहारं वरपींडवाडा पुरं समागाद् व्रतिनामधीशः ॥५०॥ (युग्मम्) तत्रत्यसंघोऽपि महाग्रहेण, वर्षर्तुवासार्थमजिज्ञपच्च । सूरीश्वरं तं परिवारजुष्टं, हस्तौ समानीय सुमानपूर्वम् ॥५१॥ परन्तु पूर्वं शिवगंजपुर्याः, ___ संघस्य वर्षर्तुनिवासहेतोः । अभ्यर्थनैवाऽनुमतेति हेतोः, सूरीश्वरस्तं खलु नाऽन्वमस्त ॥५२॥ विहृत्य तस्माद् गुरवस्तदानीं, नाणाख्य-बेडाभिधरम्यरूपौ । तथाऽपरान् श्रीवडगाममुख्यान्, ग्रामास्तथा खेटक-खर्बटादीन् ॥५३॥ सूरिः स्वपादाऽब्जरजस्समूहै:, पवित्रयन्नभ्रनृणां शिरांसि । सिञ्चश्च बोधाऽमृतधारया तान्, पुरं समागात् शिवगंजनाम ॥५४॥ (युग्मम्) ज्येष्ठस्य कृष्णाष्टमीसत्तिथौ ते, तत्रत्यसुश्रावकसंघमुख्याः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy