________________
४११
शिवगंजनगरे चातुर्मास निवासः । पुरप्रवेशं वरघोटकेन,
सूरीश्वराणां समचीकरन्त ॥५५॥ अङ्गा-ऽङ्क-नन्दैकमिते सुवर्षे (१९९६),
वर्षर्तुवासं जनबोधनार्थम् । पुरे हि तस्मिन् शिवगंजनाम्नि,
श्रीसूरिसूर्या व्यधुरुच्चधैर्याः ॥५६॥ धीमानुपाध्यायपदाऽभिधर्ता,
सदैव जीवेषु दयाप्रकर्ता । श्रीमद्दयायुग्विजयेतिनामा,
सिद्धान्तवेत्ता गुणरत्नधाम ॥५७॥ वसन्ततिलका - पन्यासदानविजयाख्यगणीन्द्रमान्यः,
सद्बोधिदानकरणे सुतरां वदान्यः । पन्यासमुक्तिविजयश्च गणी मुनीशो,
मुक्त्यै सदोद्यततमः सुतपोऽभिरक्तः ।।५८॥ शार्दूलविक्रीडितम् - श्रीसंपद्विजयाऽभिधो गणिवरश्चारित्रसंपवृतो,
नाम्ना श्रीमुनिकेसरादिविजयः सम्यक्त्वरत्नान्वितः । श्रद्धासुन्दरसुन्दरादिविजयो गुप्तित्रयीसुन्दरो,
नित्यं सद्गुरुपादसेवनपरो विद्याऽर्जने तत्परः ॥५९॥ मालिनी -
भुवनविजयनामा शुद्धसम्यक्त्वधाम, ___भविकजनहितार्थे देशनां दातुकामः ।