SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४११ शिवगंजनगरे चातुर्मास निवासः । पुरप्रवेशं वरघोटकेन, सूरीश्वराणां समचीकरन्त ॥५५॥ अङ्गा-ऽङ्क-नन्दैकमिते सुवर्षे (१९९६), वर्षर्तुवासं जनबोधनार्थम् । पुरे हि तस्मिन् शिवगंजनाम्नि, श्रीसूरिसूर्या व्यधुरुच्चधैर्याः ॥५६॥ धीमानुपाध्यायपदाऽभिधर्ता, सदैव जीवेषु दयाप्रकर्ता । श्रीमद्दयायुग्विजयेतिनामा, सिद्धान्तवेत्ता गुणरत्नधाम ॥५७॥ वसन्ततिलका - पन्यासदानविजयाख्यगणीन्द्रमान्यः, सद्बोधिदानकरणे सुतरां वदान्यः । पन्यासमुक्तिविजयश्च गणी मुनीशो, मुक्त्यै सदोद्यततमः सुतपोऽभिरक्तः ।।५८॥ शार्दूलविक्रीडितम् - श्रीसंपद्विजयाऽभिधो गणिवरश्चारित्रसंपवृतो, नाम्ना श्रीमुनिकेसरादिविजयः सम्यक्त्वरत्नान्वितः । श्रद्धासुन्दरसुन्दरादिविजयो गुप्तित्रयीसुन्दरो, नित्यं सद्गुरुपादसेवनपरो विद्याऽर्जने तत्परः ॥५९॥ मालिनी - भुवनविजयनामा शुद्धसम्यक्त्वधाम, ___भविकजनहितार्थे देशनां दातुकामः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy