________________
१८२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साध्व्यश्चाऽपि कियत्यः, सम्मिलिताः शुभभावनावत्यो हि । सायं प्रातः सर्वे, प्रतिक्रमाऽऽदिकं कुर्वन्तः ॥४॥ उपजातिः - सानन्दमित्थं सह सकेन,
तत्तीर्थ-यात्रां विधिवद्विधाय । समम्पुनस्तेन सशिष्य एष,
समागतोऽभूदणहिल्लपुर्याम् ॥५॥ भुजङ्गप्रयातम् - कनासाप्रतोल्यां महोपाश्रयेऽसौ,
वितस्थे सहाऽशेष-शिष्यैर्मुनीन्दुः । पुरे तत्र रथ्या महाविस्तृतेयं,
समृद्धाश्च जैनाऽऽलयाः सन्ति सर्वे ॥६॥ त्रिचैत्यानि तत्राऽधुनाऽप्युल्लसन्ति,
रथाश्चाऽतिदीर्घास्त्रयो भान्ति रम्याः । सुभक्ता गुरौ चाऽपि देवे स्वकीये,
___ऽनुकम्पां वितन्वन्ति जीवेषु लोकाः ॥७॥ रेजुश्च पन्यास-भावाऽभिधानो,
महाराज एतच्चरित्रस्य नेता । मुनिर्मुक्तिनामा मुनी राजनामा,
सुरेन्द्राऽऽख्य-कल्याण-मुन्यादयश्च ॥८॥ चतुर्मासमध्ये सदा देशनायां,
विपाकं च सूत्रं गिरा मिष्टया हि । सभायां महत्यामवाचि प्रकामं,
चरित्रस्य नेत्रा महातत्त्ववेत्रा ॥९॥