________________
१८१
पत्तनपूरात् केशरीयाजीतीर्थयात्रा संघेन सह ।
नुत्वा च पद्यै रुचिरैश्चिरं स,
___ आत्मनमत्यन्तममस्त धन्यम् ॥१९६॥ इतो विहृत्याऽऽगतवान्मुनीन्दुः,
क्रमात्पुरं पत्तननामधेयम् । आकर्ण्य पौरा गमनं (?) गुरूणां,
सद्धेण्ड-भेरीप्रमुखैः सुवाद्यैः ॥९९७॥ दन्ध्वन्यमानैर्युगपत्समस्तैः,
समेत्य तस्याऽभिमुखं प्रगीतैः । सुश्राविकाणां परिपूर्णचन्द्र
बिम्बाऽऽननानाममितैश्च लोकैः ॥९९८॥ इत्थं स्वकीयं नगरं प्रहृष्टाः,
प्रावेशयंस्ते मुनिराजमेनम् । सत्क्षेत्रवासाऽभिध-पाटकीय,
उपाश्रये सम्यगतिष्ठिपंश्च ॥९९९॥(त्रिभिर्विशेषकम्) आर्या - तत्फोक( फ)लियावाडा-वासि-मोतीलाल-पोपटलालौ । छोटालालश्च केश-रियाजि-संघे चलितुमेनम् ॥१०००॥ बह्वाजगृहुस्तेषां, तमुररीकृत्य विनिर्गते संघे । अयमपि चरित्रनेता, सम्मिमेल तत्र सह शिष्यैः ॥१॥ सुपन्न्यास-दयाविजय-तिलक-राजविजयोदय-श्रमणैश्च । सुमुनि-कल्याण-विजय-प्रमुखबहुविचक्षणैः कतिभिः ॥२॥ पन्न्यासो मणिविजयः, प्रवर्तकोपाधिक-कान्तिविजयश्च । सहस्त्रद्वयसे तस्मिन्, सह कति-परिवारैः समासीत् ॥३॥