________________
१८०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्मण्ड्य नाणं विधिवच्चतुर्थ
व्रताऽऽदिकानामपि संसदीह । ललुः कियन्तो मनुजाश्च प्रत्या
ख्यानं सहर्षं सुगुरोरमुष्मात् ॥९९१॥ नेत्रर्षि-निध्येक-समीय-मार्ग-(१९७२)
शीर्षे च शुक्ले दशमीतिथौ सः । कृत्वा विहारं जयसिंह-नाम
सच्छेष्ठि-वाट्यां समुपाजगाम ॥९९२॥ स्त्रीभिश्च पुम्भिः शतशः सहैष,
विनेयवृन्दैः सकलैश्च जुष्टः । धर्मोपदेशं चरमं प्रदाय,
सम्प्रस्थितः पानसरं समागात् ॥९९३॥ सुस्वागतं चारुमहामहेन;
चक्रुश्च पौराः सुगुरोरमुष्य । सुमिष्टवाचा मुनिराडपीह,
सद्देशनाभिः सुजनांस्ततर्प ॥९९४॥ प्रस्थाय तस्मादयमैच्च भोय
णीतीर्थमत्राऽपि विधाय यात्राम् । इतश्चलित्वाऽऽगमदेष शङ्के
श्वरं सुतीर्थं सह भूरिशिष्यैः ॥९९५॥ शङ्केश्वरश्रीप्रभुपार्श्वनाथं,
विलोक्य भक्त्या परया प्रणम्य ।