________________
३२०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उभौ गृहस्थौ तनुपावनार्थं,
तुर्यव्रतस्वीकृतिमातनिष्टाम् ॥७४८॥ अहम्मदावादपुराद् विहृत्य,
ततो नरोडाख्यपुरे च तस्मात् । श्रीमड्डभोडादिपुरे च गत्वा,
सूरीश्वराः सिष्यसमूहसार्धम् ॥७४९॥ श्रीमार्गशीर्षस्य सिते सुपक्षे,
तिथौ दशम्यां शुभवासरे च । प्रांतीजनाम्नि( जसंज्ञे) सुपुरे वरेण्ये,
समागताः क्षान्तिपरास्तदानीम् ॥७५०॥ (युग्मम्) शार्दूलविक्रीडितम् - श्रीप्रांतीजनिवासिसंघजनता सूरीश्वराणां तदा,
प्रीत्या स्वागतमातनोत् सह महैर्वादित्र-गीतादिभिः । तस्मिन्नेव नृणां सदा सुखकरे श्रीमार्गशीर्षाभिधे, .
शुक्लैकादशमी( ? )तिथौ वरदिने सल्लानकेसौम्यभे ॥७५१॥ श्रीप्रह्लादनपूःसुनामनगरीवास्तव्यसच्छ्रावकं,
'पानाचन्द्र' इतीड्यनामधनिनः पुत्रावतंसं सदा । डाह्याभाइशुभाभिधानविदितं वैराग्यरङ्गान्वितं, श्रीमन्नीतिमुनीश्वरा धृतिपरास्तच्छ्रेयसेऽदीक्षयन् ॥७५२॥
(युग्मम्)