SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१२ राजनगरे विविध शासनप्रभावकप्रसंगाः । श्रीशासनौन्नत्यकराणि तत्र, कार्याणि सर्वाणि तदोदभूवन् ॥७४३॥ तथा तदा सूरिवरोपदेशात्, __ श्रीशामलापाटकसंघमुख्यैः । श्रीजैनधर्मोद्ध(न)तिकारिवर्या, संस्थापिता जैनसुपाठशाला ॥७४४॥ तथैव ढालाभिधपूःसुवीथ्यां, श्रेष्ठीश्वरश्चीमनलालनामा । श्रीधोलिदासाख्यधनीशपुत्र, उद्यापनं सोत्सवमन्वतिष्ठत् ॥७४५॥ शार्दूलविक्रीडितम् - श्रीरूपासुरचंदवीथिवसतौ पूर्णां प्रसिद्धिं गतः, __ श्रीमच्चीमनलालनामधनिकः सुश्रावकैः सम्मतः । श्रेष्ठी श्रीमनसूरवरामतनुजो भ्राता तदीयस्तथा, तौ श्रीसूरिवराङ्घ्रिपद्मसविधे सद्भावनाभावितौ ॥७४६॥ स्वीकर्तुं समजैनदर्शनमतं श्रीमच्चतुर्थं व्रतं, कर्तुं पादसुपावितं निजगृहं संप्रार्थयेतां तदा । आचार्या अपि तद्गृहे शमपरास्तद्भावनाऽऽवर्जिताश्चातुर्मासनिवासपूर्तिजनकस्थानान्तरार्थं गताः ॥७४७॥ (युग्मम्) उपजातिः - महामहिम्नो विजयादिमश्री नीतिमुनीशा (नीतिश्वरस्या) ज़िसरोजमाप्य ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy