SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१८ शार्दूलविक्रीडितम् - प्रत्याख्यानविधापनादिकृतये व्याख्यानहेतोस्तथा, 'श्रीप्रातिक्रमण- व्रतादिनियमानित्थं हि धर्मक्रियाः । सर्वान् कारयितुं जनान् जिनमतान् श्रीनीतिसूरीश्वरः, सद्धर्माधिविराजिराजनगरे धर्माभिवृद्धेर्धिया ॥ ७३९ ॥ उपजाति: - उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् विद्यावरिष्ठान् सुचरित्रशीलान्, शान्तान् स्वशिष्यान् जिनसंघमान्यान् । गुरूत्तमः शासनवर्धनार्थं, न्ययुक्त सर्वत्र पदे मुनीन्द्रान् ॥७४०॥ (चतुर्भिः कलापकम् ) शार्दूलविक्रीडितम् - श्रीमत्पर्युषणे सुपर्वणि वरे संवत्सरेऽस्मिन् शुभे, श्रीमज्जैनजनेषु मुख्यमहिते संवत्सरीसत्तिथौ । जैनाचार्य - जिनोक्तशास्त्रविदुषां सूरीश्वराणां तदा, पक्षौ द्वौ स्वमते दृढवभवतां शास्त्रार्थसंसूचकौ ॥७४१॥ श्रीमन्नीतिमुनीश्वराः शमपरा निष्पक्षपाताश्रिता, माध्यस्थ्यं सकले च जैनजनतापक्षे समालम्ब्य तत् । सत्यत्वप्रतिपादकेन मनसा मिथ्याग्रहैर्वर्जितात्, सत्यात्तीर्थकरोपदेशकरणान्निर्विघ्नपर्व व्यधात्( धुः ) ॥७४२॥ प्रभावना - पूर्जनधर्मकर्म, साधर्म्यवात्सल्यविधिस्तथैव । १. प्रतिक्रमणमेव प्रातिक्रमणम्, स्वार्थेऽण प्रत्ययः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy