________________
३१८
शार्दूलविक्रीडितम् - प्रत्याख्यानविधापनादिकृतये व्याख्यानहेतोस्तथा, 'श्रीप्रातिक्रमण- व्रतादिनियमानित्थं हि धर्मक्रियाः । सर्वान् कारयितुं जनान् जिनमतान् श्रीनीतिसूरीश्वरः, सद्धर्माधिविराजिराजनगरे धर्माभिवृद्धेर्धिया ॥ ७३९ ॥
उपजाति:
-
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
विद्यावरिष्ठान् सुचरित्रशीलान्,
शान्तान् स्वशिष्यान् जिनसंघमान्यान् ।
गुरूत्तमः शासनवर्धनार्थं,
न्ययुक्त सर्वत्र पदे मुनीन्द्रान् ॥७४०॥ (चतुर्भिः कलापकम् )
शार्दूलविक्रीडितम् - श्रीमत्पर्युषणे सुपर्वणि वरे संवत्सरेऽस्मिन् शुभे, श्रीमज्जैनजनेषु मुख्यमहिते संवत्सरीसत्तिथौ । जैनाचार्य - जिनोक्तशास्त्रविदुषां सूरीश्वराणां तदा,
पक्षौ द्वौ स्वमते दृढवभवतां शास्त्रार्थसंसूचकौ ॥७४१॥ श्रीमन्नीतिमुनीश्वराः शमपरा निष्पक्षपाताश्रिता,
माध्यस्थ्यं सकले च जैनजनतापक्षे समालम्ब्य तत् । सत्यत्वप्रतिपादकेन मनसा मिथ्याग्रहैर्वर्जितात्, सत्यात्तीर्थकरोपदेशकरणान्निर्विघ्नपर्व व्यधात्( धुः ) ॥७४२॥
प्रभावना - पूर्जनधर्मकर्म, साधर्म्यवात्सल्यविधिस्तथैव ।
१. प्रतिक्रमणमेव प्रातिक्रमणम्, स्वार्थेऽण प्रत्ययः ।