________________
लोहकृद्वीथ्यां स्थितिः ।
तत्तत्स्थल श्रावकसंघभावात्, तत्प्रार्थनाभिर्वरसूरिवर्याः । श्रीमड्डुहेलाख्य उपाश्रये च, श्रीवीरपूर्वे विजयाभिधाने ॥७३४॥
तथा तदीये नगरोपकण्ठे,
श्रीसाभ्रमत्याख्यसुवित्तवासे ।
सूरीश्वरः स्वीयसुविज्ञशिष्यान्,
एतेषु नित्यं सदुपाश्रयेषु,
उपजाति:
तदा चतुर्मासकृते न्ययुक्त ॥७३५॥ ( युग्मम् )
सर्वेषु सूरीश्वर शिष्यशिष्टाः ।
सर्वज्ञसद्धर्मविवर्धनार्थं,
शार्दूलविक्रीडितम् - श्रीमत्पर्युषणाभिधानविदिते सन्मङ्गले पर्वणि,
व्याख्यानमर्हद्गदितं व्यधुस्ते ॥७३६ ॥
—
सच्छ्रेष्ठी श्वरराजिराजनगरे श्रीशामलावासके ।
तस्मिन्नेव पुरे च पौरविदिते सद्देवशापाटके,
शस्ये सस्पुरनामके स्थलवरे सद्बोधहेतोस्तदा ॥७३७॥
श्रीजैनसोसायटिवासके च,
तत्तत्स्थलश्रावकसज्जनानाम् ।
३१७
एतादृशः श्रेष्ठमहोत्सवस्य,
समुत्समाराधनकार्यहेतोः ॥७३८ ॥