SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ज्येष्ठाख्ये शुभमासकं सितदले सत्यां नवम्यां तिथौ, बारेजाऽभिधरम्यधामनगरस्थश्रावकस्य स्वयम् । दीक्षादानकृतिः कृता मुनिवरैः सार्धं महैर्मङ्गलैः, कृत्वा नाम च तस्य रंगविजयेत्यात्मीयशिष्यं व्यधुः ॥७२९॥ (चतुर्भिः कलापकम्) बारेजाख्यपुराद् विहृत्य मुनिभिः सार्धं ततः सूरिराट्, संख्यातीतजनान् जिनेशगदिते धर्मे मुदा स्थापयन् । भव्यौधान् प्रतिबोधयन् शमपरो भार्गे मतः सर्वतः, श्रीमच्छ्रावकराजिराजनगरे श्रीनीतिसूरिर्गतः ॥७३०॥ उपजातिः - अहम्मदावादपुरस्य संधै राह्लादिवादित्राविशालदृश्यम् । सूरीश्वराणां समहं सहर्ष, सुस्वागतं भावयुतं व्यधायि ॥७३१॥ त्रि-नन्द-नन्दैकमिते च वर्षे (१९९३), सूरिश्चतुर्मासविधि व्यधत्त । अहम्मदावादपुरे वरेण्ये, उपाश्रये लोहकृतां हि वीथ्याम् ॥७३२॥ अहम्मदावादपुरे प्रथिष्टे, चाऽन्यत्र भागेऽपि जिनेन्द्रवाचाम् । लाभार्थमत्रत्यनृणां समेषां, संप्रेषयत् सूरिवरः स्वशिष्यान् ॥७३३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy