________________
१७४
उपजाति:
धर्मोपदेशममृतं सुचिरं किलैष,
औपच्छन्दसिकम् -
प्रावर्वृषीन्नव-पयोद इवाऽम्बुधाराम् ॥९६०॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
वडनगरमुपैत्ततः प्रयातः,
समभवदधिकमशक्तिमानिहाऽसौ ।
उपरिष्टादुत्तरीतुमप्ये
ष नीचैर्न हि शशाक सद्गुरुः सः ॥९६१॥
अत एव कियद्दिनानि तत्र,
स्थितिमकृत पुनः संविहृत्य तस्मात् । वीशनगरमेतवान् कथञ्चित्,
राजनगरमयमित्थमाययौ सः ॥ ९६२ ॥
हद्वीभ्य-वाट्यां स्थिवान् महीयान्, डेलाऽभिधोपाश्रय- सर्वमुख्याः ।
महाप्रसिद्धाऽऽङ्गलवैद्यकेन,
चिकित्सयामासुरिमे गुरूणाम् ॥९६३॥
शार्दूलविक्रीडितम् -
पन्नालाल उमाऽङ्गज: शुभमतिर्भोग्यादिलालाऽभिधः, ताराचन्द - झवेरिनन्दनवरो लालश्च भोग्यादिकः । श्रीमच्छाकलचन्द-सूनुरपरेऽपि श्रावका भावुका, नैरुज्यं समुपेतवन्तमनघं श्रीमन्तमेनं विभुम् ॥९६४॥ अत्यन्तं गुरुमाग्रहीषुरखिला डेलाऽभिधोपाश्रये, संस्थातुं परमब्रवीद्गुरुवरो भोः ! श्रावका! भावुकाः ! |