SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७५ डेलोपाश्रये गमनम् । श्रेष्ठिश्रीजयसिंह-धीर-धिषण-श्रीमत्प्रतापाऽऽदिभिस्तत्रैवाऽर्बुदपर्वते ह्युपगतैस्तैः प्रार्थितोऽहं पुरा ॥९६५॥ उपजातिः - तत्पांजरापोल उपाश्रयेऽहं, कर्तास्मि वर्षादिवसेषु वासम् । श्रुत्वा गुरूक्तं वचनं किलेदं, सर्वे पुनस्ते गुरुमेवमूचुः ॥९६६॥ द्वित्राणि घस्त्राण्यपि तत्र गन्तुं, स्वामिन् ! प्रसादं कुरु पाहि नस्त्वम् । मेने तदभ्यर्थनमित्थमेष, जगञ्जन-त्राण-कृत-प्रयत्नः ॥९६७॥ ततः समाऽऽशाः परिपूरयद्भि र्बाधिर्यकारैरखिलस्य जन्तोः ।। बेण्डाऽऽदिकाऽशेष-विशेष-वाद्यै नद्यमानैर्युगपत्समुच्चैः ॥९६८॥ ध्वजेषु नैकेषु परिस्फुरत्सु, सरक्त-पीताऽर्जुन-सत्पटेषु । सुमण्डिताऽमेयवधूजनेषु, गायत्सु गीतं मधुर-स्वरेण ॥९६९॥ इत्थं महाऽऽडम्बरतो दिगन्त विश्रान्त-कीर्तिर्मुनिराज एषः । संधैः समस्तैर्नगरं प्रविश्य, डेलाऽभिधोपाश्रयमाजगाम ॥९७०॥ (त्रिभिर्विशेषकम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy