________________
४६८
दिनस्ततोऽसावुदयादिपुर्याः,
संघस्य मुख्यैरपि निश्चितो वै । अनन्तरं सूरिमते मुहूर्ते, शुभप्रतिष्ठाकरणोद्यतास्ते ॥ ३५५॥
ततोऽनु पूर्वोक्तनवाङ्कभाजो, मुनीन्द्रवर्या उदयादिपुर्याः ।
चित्तोडदुर्गं प्रति सद्विधिज्ञा,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
व्यहार्षुरेते कृतिबद्धलक्ष्याः ||३५६ ॥
फत्तेहपूर्वं नगरं च गत्वा,
ततः करेडाभिधतीर्थमुच्चम् |
ते सन्मुनीन्द्रा भविबोधदक्षाः,
-
शीघ्रं समागुर्वरबोधयुक्ताः ॥३५७॥
वीयावराख्ये नगरे स्थितो यो, वर्षर्तुवासार्थमतीव विज्ञः ।
भीमानुपाध्यायपदाङ्कितोऽसौ,
धीमान् दयायुग्विजयाभिधानः ॥ ३५८ ॥
मालिनी चरणविजयनामा साधुधुर्यश्च सौम्यो,
मलयविजयनामा सदूरौ भक्तिशाली ।
गुरुवरवरनीतेर्नीतिसूरेर्निदेशाद्,
भुवि विदिततमेऽस्मिन् प्रास्थितास्ते हि तीर्थे ॥ ३५९ ॥
( युग्मम् )