________________
४६७
चित्तोडतीर्थ प्रतिष्ठाकृते मतान्तरम् । अहम्मदावादपुरे तदेते,
न्यवेदयन् वृत्तमिदं च तूर्णम् ॥३४९॥ तदैव चैतन्नगराधिवासी,
श्रीमच्चुनीलालतनूजवर्यः । श्रेष्ठी भगूभाइशुभाभिधेयो,
ज्योतिर्विदं विज्ञवरं ह्यपृच्छत् ॥३५०॥ चित्तोडदुर्गस्थितमन्दिरेषु,
शुभप्रतिष्ठाकरणाय विद्वन् ! । वैशाखमासे सुमुहूर्तमस्मि
नागच्छति वा न वदेति तथ्यम् ॥३५१॥ निरूप्य शास्त्राणि मुहूर्तकानां,
न्यगादि दैवज्ञवरेण तेन । संवत्सरेऽस्मिन् वरमाघमासे,
शुक्लद्वितीयैव वरं मुहूर्तम् ॥३५२॥ वृत्तान्तमेतं ह्युदपादिपुर्या,
न्यवेदयत् सूतरियोपनामा । धीमद्भगूभाइधनीशवर्यः,
श्रीसंघपार्श्वे विनयेन तूर्णम् ॥३५३॥ तथा न्यवेदीद्धनिकः स श्राद्धः,
सूरीश्वरेणाऽपि निवेदितं प्राक् । अतो मुहूर्तं शुभदं हि माघ
शुक्लद्वितीयैव सुनिश्चिताऽस्तु ॥३५४॥