________________
२९७
निजचरण
उज्जयन्तगिरौ नेमिजिनयात्रा । नैका दीक्षादि प्रसंगाः । मालिनीवृत्तम् -
अरुणविजयमुचै म कृत्वा वरेण्यं,
_ विजयिविजयनीति( ती )सूरिसूर्यास्तदीयम् । अरुणसमप्र(वि)काशं पापतापप्रणाशं,
निजचरणसुगुप्त्यै बोधमस्मै व्यतार्षुः ॥६३३॥ उपजातिः -
श्रीमद्दयादेविजयान्तनाम्नो,
__दयापरस्याऽग्र्यमुनीश्वरस्य । उच्चैरुपाध्यायपदान्वितस्य,
शिष्यं व्यधुस्ते नवदीक्षितं तम् ॥६३४॥ शार्दूलविक्रीडितम् - श्रीप्रह्लादपुरीयधन्यधनिकः श्रीकान्तिलालाभिधो,
डाह्याभाइतनूद्भवोऽत्र समये श्रीजीर्णदुर्गं गतः । संसाराब्धिसुपातिमोहहतये स्वात्मीयदीक्षाकृते,
वैराग्याद् भववासतो गुरुवरं श्रीसूरिमातिर्थत ॥६३५॥ उपजातिः - श्रीसूरिवर्योऽपि शमप्रधानः,
तस्यात्मकल्याणकृतेऽतिभव्यम् । तं श्रावकं भावयुतं विदित्वा,
तत्प्रार्थनां पुण्यपरोऽन्वमंस्त ॥६२६॥ तथा च तस्मिन् वरवत्सरे हि,
श्रीमाघमासस्य सिते सुपक्षे । पूर्णाभिधायां दशमीतिथौ वै, .
सौम्ये दिने शोभनकारिलग्ने ॥६३७॥