SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् चतुर्विधांस्तन्नगरस्य संघान्, कौटुम्बिकांस्तस्य जनांश्च पृष्ट्वा । सर्वानुमत्या मुनिपाश्च तस्मै, दीक्षामदुर्भागवतीं पवित्राम् ॥६३८॥ (युग्मम्) दत्त्वाऽभिधानं स्वगुणानुरूपं, श्रीकञ्चनाग्र्यं विजयान्तरम्यम् । सत्काञ्चनां तस्य तनूमकार्षुः, सम्यक्त्व चारित्रसमर्पणेन ॥६३९॥ हरिणी - अथ जिनरतो जैनाचार्यः सुशास्त्रविशारदः, जगति विदितस्तीर्थोद्धर्ता भवाब्धिसुपारदः । मुनिगणवृतो मान्यः सर्वैजिनमत( नेशसु )संघकै विजयिविजयाद्याख्याख्यातः स नीतिमुनीश्वरः ॥६४०॥ उपजातिः - ततो जनानां प्रतिबोधनार्थं, . श्रीनीतिसूरीश्वरसूरिस्तु(नु)त्याः । शिष्यैः प्रशिष्यैः सह धर्मधुर्या, व्यहार्पुरस्मात् पुरजीर्णदुर्गात् ॥६४१॥ क्रमेण गत्वा पुरि जेतपुर्यां, ततोऽगमन् श्रीपुरगोंडलाख्याम् । सर्वत्र सर्वैरभिवन्द्यमाना, धर्मोपदेशैरभिनन्द्यमानाः ॥६४२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy