________________
२९८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् चतुर्विधांस्तन्नगरस्य संघान्,
कौटुम्बिकांस्तस्य जनांश्च पृष्ट्वा । सर्वानुमत्या मुनिपाश्च तस्मै,
दीक्षामदुर्भागवतीं पवित्राम् ॥६३८॥ (युग्मम्) दत्त्वाऽभिधानं स्वगुणानुरूपं,
श्रीकञ्चनाग्र्यं विजयान्तरम्यम् । सत्काञ्चनां तस्य तनूमकार्षुः,
सम्यक्त्व चारित्रसमर्पणेन ॥६३९॥ हरिणी - अथ जिनरतो जैनाचार्यः सुशास्त्रविशारदः,
जगति विदितस्तीर्थोद्धर्ता भवाब्धिसुपारदः । मुनिगणवृतो मान्यः सर्वैजिनमत( नेशसु )संघकै
विजयिविजयाद्याख्याख्यातः स नीतिमुनीश्वरः ॥६४०॥ उपजातिः -
ततो जनानां प्रतिबोधनार्थं,
. श्रीनीतिसूरीश्वरसूरिस्तु(नु)त्याः । शिष्यैः प्रशिष्यैः सह धर्मधुर्या,
व्यहार्पुरस्मात् पुरजीर्णदुर्गात् ॥६४१॥ क्रमेण गत्वा पुरि जेतपुर्यां,
ततोऽगमन् श्रीपुरगोंडलाख्याम् । सर्वत्र सर्वैरभिवन्द्यमाना,
धर्मोपदेशैरभिनन्द्यमानाः ॥६४२॥