SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ९९ वङ्कपूर्यां दीक्षा-ध्वजारोपणादि प्रसंगाः । ततो विहारं प्रविधाय सारं, __ भवाब्धितारं भविनां मुनीशाः । राज्ञां सुहम्र्यैः प्रविराजमानं, श्रीराजकोटाख्यपुरं प्रयाताः ॥६४३॥ द्रुतविलम्बितम् - तदनु नैकपुरादिवनादिषु, ___ सरलसौम्यजनैः कृतधामसु । स विहरन् जिनभक्तनिवासिषु, मुनिवरो वरवङ्कपुरं गतः ॥६४४॥ वंशस्थवृत्तम् - विराजितं यद् ध्वजदुर्गमुद्रया, मत्स्योदरीनामनदीपरिश्रितम् । गिरीन्द्रकल्पैर्गिरिगुम्फगुम्फितं, जिनेशप्रासाद( हादि )गणैर्विभूषितम् ॥६४५॥ उपजातिः - तथा च तस्यां वरवङ्कपुर्यां, श्रीमत्सुदामापुरनामपुर्याः । वास्तव्यवाँ गुणशीलधुर्यां, सच्छाविकां सूरिरदीक्षयत् सः ॥६४६॥ शार्दूलविक्रीडितम् - तस्मिन्नेव सुवत्सरे सुखकरे मासोत्तमे फाल्गुने, शुक्ले पञ्चमिते(?) तिथौ शुभदिने श्रीवङ्कपुर्यां तदा । श्रीसूरिश्वरसन्निधौ ध्वजवरः श्रीजैनदेवालये, संघैस्तत्पुरवासिभिर्हि समहं हर्षैस्समारोपितः ॥६४७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy