________________
९९
वङ्कपूर्यां दीक्षा-ध्वजारोपणादि प्रसंगाः ।
ततो विहारं प्रविधाय सारं,
__ भवाब्धितारं भविनां मुनीशाः । राज्ञां सुहम्र्यैः प्रविराजमानं,
श्रीराजकोटाख्यपुरं प्रयाताः ॥६४३॥ द्रुतविलम्बितम् -
तदनु नैकपुरादिवनादिषु,
___ सरलसौम्यजनैः कृतधामसु । स विहरन् जिनभक्तनिवासिषु,
मुनिवरो वरवङ्कपुरं गतः ॥६४४॥ वंशस्थवृत्तम् - विराजितं यद् ध्वजदुर्गमुद्रया,
मत्स्योदरीनामनदीपरिश्रितम् । गिरीन्द्रकल्पैर्गिरिगुम्फगुम्फितं,
जिनेशप्रासाद( हादि )गणैर्विभूषितम् ॥६४५॥ उपजातिः - तथा च तस्यां वरवङ्कपुर्यां,
श्रीमत्सुदामापुरनामपुर्याः । वास्तव्यवाँ गुणशीलधुर्यां,
सच्छाविकां सूरिरदीक्षयत् सः ॥६४६॥ शार्दूलविक्रीडितम् - तस्मिन्नेव सुवत्सरे सुखकरे मासोत्तमे फाल्गुने,
शुक्ले पञ्चमिते(?) तिथौ शुभदिने श्रीवङ्कपुर्यां तदा । श्रीसूरिश्वरसन्निधौ ध्वजवरः श्रीजैनदेवालये,
संघैस्तत्पुरवासिभिर्हि समहं हर्षैस्समारोपितः ॥६४७॥