________________
४१३
गुरुवराणां आमयत्वम् । आचार्यवर्यः श्रुतपारदृश्वा,
अवाचयद् ज्ञातयथार्थतत्त्वः । व्याख्यानकाले स्वयमेव ज्ञाता -
सूत्रं तथा विक्रमराट्चरित्रम् ॥६६॥ सूरीश्वराणां वरदेशनायाः,
पीयूषमय्या जनमोक्षदात्र्याः । जैनाश्च जैनेतरभव्यवर्गा,
अलभ्यलाभं हि तदाऽलभन्त ॥६७॥ अदुश्च मासावधि सूरिराजा,
व्याख्यानमुच्चैः प्रतिबन्धशून्यम् । सर्वैः सुबोध्यं सरलस्वरूप
मुदाहृतिश्रव्यतमं वरेण्यम् ॥१८॥ तत्रैव काले समभूत् शरीरे,
___ श्रीनीतिसूरेर्यकृतो हि रोगः । तदुग्ररोगस्य रुजाऽदितोऽसौ,
__व्याख्यानकृत्यै न्यदिशत् स्वशिष्यम् ॥६९॥ विद्वान् स पन्यासवरोऽतिधीमान्,
संपत्पदाग्र्यो विजयो गणीन्द्रः । गुरोरनुज्ञामधिगम्य नम्रो,
व्याख्यानमारब्ध गुरूक्तिकल्पम् ॥७०॥ सूरीश्वराणां यकृदुग्रहपीडां,
तदा हि दृष्ट्वा परिवर्धमानाम् । १. आधुनिकभाषायां 'लीवर' इति प्रसिद्धस्य ।