SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शोकाकुला भावुकसंघमुख्याः कर्तुं चिकित्सामभिलाषभाजः ॥७१॥ राज्यप्रसिद्धौषधमन्दिरस्य, अर्वाक्चिकित्सानिपुणं प्रसिद्धम् । घांचीत्युहूं भिषजां वरिष्ठं, समाह्वयन् 'डॉक्टरकार्यदक्षम् ॥७२॥ (युग्मम्) स वैद्यराजो विविधैः प्रकारै ___ यरूपयत् सूरिशरीरमुच्चैः । व्याधेनिंदानं च विधाय सम्यग्, निःस्वार्थभावेन सुभक्तियुक्तः ॥७३॥ प्रारब्ध सुष्ठ्वौषधदानकार्य, मूल्यं विना सेवकभावनातः । आवश्यके कार्यसमागते तु, . शीघ्रं समागाद् भिषजां प्रधानः ॥७४॥ (युग्मम्) आचार्यवर्यस्य शरीरपीडां, __ रोगप्रवृद्धिं च तदा विदित्वा । अहम्मदावादनिवासिवर्यः, श्रीमच्चुनीलालतनूजमुख्यः ॥५॥ श्रेष्ठीश्वरोऽसौ भगुभाइनामा, श्रीसूतरीयाख्यकुलावतंसः । १. पाश्चात्यपद्धत्या वैद्यविद्यानि पुणस्य भिषग्वरस्य 'डॉक्टर' इत्याधुनिकभाषायां संज्ञा ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy