________________
४१५
व्याधेरूपचारः विविधैः प्रकारैः, किंचित शमनम् । सुडॉक्टरं तन्नगरप्रसिद्धं,
पुरोगमादाय हि तूर्णमागात् ॥७६॥ (युग्मम्) अहम्मदावादभिषक्प्रवेको',
वैद्यश्च वित्तः शिवगंजवासी । न्यरूपयेतां तदुभौ मिलित्वा,
सूक्ष्मैः प्रकारैर्गुरुरोगमूलम् ॥७७॥ सूरीन्द्ररोगस्य निदानकाले,
केनौषधेनाऽस्य रुजापहारः । जायेत तस्मिन् विषये समाने,
मते अभूतामुभयोस्तदानीम् ॥७८॥ निर्णीतरीत्या स च घांच्युपाह्वः,
सुडॉक्टरो वैद्यकृतौ प्रवीणः । सोत्साहचित्तो बहु सावधान,
इंजक्शनान्यौषधिभिः सहाऽदात् ॥७९॥ तडॉक्टरस्योच्चतमौषधिभिः,
__ कृतोपचारैश्च बहुप्रकारैः । आचार्यवर्यस्य स उग्ररोगो,
न्यूनोऽभवत् प्राक्समयाच्च किञ्चित् ॥८०॥ यो वांकलीग्रामनिवासवित्तो,
जवानमल्लाह्वधनीशपौत्रः ।
१. उत्तमम् । २. प्रवेकः-प्रकृष्टः । ३. यदौषधं शुषिरसूच्यां क्षिप्त्वा तयैव सूय्या त्वग्द्वारा शरीरे प्रवेश्यते, तस्याऽर्वाचीनभाषायाम् ‘इंजक्शन' इति संज्ञा ।