SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४१५ व्याधेरूपचारः विविधैः प्रकारैः, किंचित शमनम् । सुडॉक्टरं तन्नगरप्रसिद्धं, पुरोगमादाय हि तूर्णमागात् ॥७६॥ (युग्मम्) अहम्मदावादभिषक्प्रवेको', वैद्यश्च वित्तः शिवगंजवासी । न्यरूपयेतां तदुभौ मिलित्वा, सूक्ष्मैः प्रकारैर्गुरुरोगमूलम् ॥७७॥ सूरीन्द्ररोगस्य निदानकाले, केनौषधेनाऽस्य रुजापहारः । जायेत तस्मिन् विषये समाने, मते अभूतामुभयोस्तदानीम् ॥७८॥ निर्णीतरीत्या स च घांच्युपाह्वः, सुडॉक्टरो वैद्यकृतौ प्रवीणः । सोत्साहचित्तो बहु सावधान, इंजक्शनान्यौषधिभिः सहाऽदात् ॥७९॥ तडॉक्टरस्योच्चतमौषधिभिः, __ कृतोपचारैश्च बहुप्रकारैः । आचार्यवर्यस्य स उग्ररोगो, न्यूनोऽभवत् प्राक्समयाच्च किञ्चित् ॥८०॥ यो वांकलीग्रामनिवासवित्तो, जवानमल्लाह्वधनीशपौत्रः । १. उत्तमम् । २. प्रवेकः-प्रकृष्टः । ३. यदौषधं शुषिरसूच्यां क्षिप्त्वा तयैव सूय्या त्वग्द्वारा शरीरे प्रवेश्यते, तस्याऽर्वाचीनभाषायाम् ‘इंजक्शन' इति संज्ञा ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy