________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् हजारिमल्लस्य तु पुत्रमुख्यः, - -
श्रीचन्दुलालाऽभिध उच्चकीर्तिः ॥८१॥ श्रीवांकलीग्रामवरे हि तस्य,
प्रभाविणः सूरिपतेः समीपे । वरं तपः कारयितुं प्रसिद्धं,
जाता शुभेच्छा उपधाननाम ॥८२॥ ततः समादाय निजं वयस्यं,
श्रीमत्फतेलालसुनामवित्तम् । श्रेष्ठीश्वरः स शिवगंजनाम,
पुरं समागाद् गुरुसूरिपार्श्वे ॥८३॥ न्यवेदयत् तत्र निजाभिलाष
____माचार्यवर्याय सुनम्रभावम् । संप्रार्थितः सूरिवरश्च तेन,
___ ग्रामं समेतुं शुभवांकली हि ॥८४॥ तथोपधानाह्वतपोमुहूर्त,
कदा समागच्छति दोषहीनम् । अपृच्छदित्थं धनिचन्दुलालः,
सूरीशभक्तो जिनधर्मरक्तः ॥८५॥ अगाधविज्ञानसमूहशक्त्या,
ज्योतिःश्रुतज्ञानविशालबुद्धया । अदुर्मुनीन्द्रा उपधानकार्ये,
मुहूर्तमेतत् शुभयोगयुक्तम् ॥८६॥