SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् हजारिमल्लस्य तु पुत्रमुख्यः, - - श्रीचन्दुलालाऽभिध उच्चकीर्तिः ॥८१॥ श्रीवांकलीग्रामवरे हि तस्य, प्रभाविणः सूरिपतेः समीपे । वरं तपः कारयितुं प्रसिद्धं, जाता शुभेच्छा उपधाननाम ॥८२॥ ततः समादाय निजं वयस्यं, श्रीमत्फतेलालसुनामवित्तम् । श्रेष्ठीश्वरः स शिवगंजनाम, पुरं समागाद् गुरुसूरिपार्श्वे ॥८३॥ न्यवेदयत् तत्र निजाभिलाष ____माचार्यवर्याय सुनम्रभावम् । संप्रार्थितः सूरिवरश्च तेन, ___ ग्रामं समेतुं शुभवांकली हि ॥८४॥ तथोपधानाह्वतपोमुहूर्त, कदा समागच्छति दोषहीनम् । अपृच्छदित्थं धनिचन्दुलालः, सूरीशभक्तो जिनधर्मरक्तः ॥८५॥ अगाधविज्ञानसमूहशक्त्या, ज्योतिःश्रुतज्ञानविशालबुद्धया । अदुर्मुनीन्द्रा उपधानकार्ये, मुहूर्तमेतत् शुभयोगयुक्तम् ॥८६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy