SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३४ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् इतोऽगात् तारङ्गाऽभिधमपि महातीर्थमसकौ, समं शिष्यैः सर्वैरतिशय-विनीतैर्बुधवरैः । विलोक्यैतत्तीर्थाऽधिपति- जिननाथं प्रमुमुदे, मुहुर्नत्वा नुत्वा विविध - नुतिवाक्यैरपि सुधीः ॥२०४॥ उपजाति: इतोऽप्ययं केशरिआदि-नाना सत्तीर्थयात्रां प्रविधाय भक्त्या । प्रागात्त - चारित्र - पुरं समागात्, स मेरवाडाsभिधया प्रसिद्धम् ॥२०५॥ सच्चैत्य-दण्ड-ध्वज - रोपणीय महामहे सङ्घ-समर्थितोऽसौ । प्राचीकरत्तत्र समस्त कृत्यं, यथोक्तरीत्या गुणवद्गरीयान् ॥ २०६ ॥ स्थित्वा च तस्मिन् कतिचिद्दिनानि, व्याख्यान - पीयूषमशेषलोकान् । अदीधपच्चैतदशेष-हार्दाऽ ज्ञानाऽन्ध-पुञ्जं समजीहरत्सः ॥२०७॥ विहृत्य तस्मादयमाजगाम, प्रख्यातिमत् सिद्धपुरं पुरं सः । तत्राऽऽररम्भद्बहुभिः सुपुम्भिः, सुश्राविकाभिश्च महोपधानम् ॥२०८॥ नानापुरेभ्यो जनताऽभ्युपेता, स्त्रियः पुमांसश्च विवृद्ध - भावाः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy