________________
३४
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
इतोऽगात् तारङ्गाऽभिधमपि महातीर्थमसकौ, समं शिष्यैः सर्वैरतिशय-विनीतैर्बुधवरैः । विलोक्यैतत्तीर्थाऽधिपति- जिननाथं प्रमुमुदे, मुहुर्नत्वा नुत्वा विविध - नुतिवाक्यैरपि सुधीः ॥२०४॥
उपजाति:
इतोऽप्ययं केशरिआदि-नाना
सत्तीर्थयात्रां प्रविधाय भक्त्या ।
प्रागात्त - चारित्र - पुरं समागात्,
स मेरवाडाsभिधया प्रसिद्धम् ॥२०५॥
सच्चैत्य-दण्ड-ध्वज - रोपणीय
महामहे सङ्घ-समर्थितोऽसौ । प्राचीकरत्तत्र समस्त कृत्यं,
यथोक्तरीत्या गुणवद्गरीयान् ॥ २०६ ॥
स्थित्वा च तस्मिन् कतिचिद्दिनानि, व्याख्यान - पीयूषमशेषलोकान् । अदीधपच्चैतदशेष-हार्दाऽ
ज्ञानाऽन्ध-पुञ्जं समजीहरत्सः ॥२०७॥
विहृत्य तस्मादयमाजगाम,
प्रख्यातिमत् सिद्धपुरं पुरं सः ।
तत्राऽऽररम्भद्बहुभिः सुपुम्भिः,
सुश्राविकाभिश्च महोपधानम् ॥२०८॥
नानापुरेभ्यो जनताऽभ्युपेता,
स्त्रियः पुमांसश्च विवृद्ध - भावाः ।