________________
४२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वादि-सर्वमहतां पुरतः सदैव,
___प्रादीदृशद्विनयमेष तदाश्रवः सः । गर्वं बभार हृदये न हि लेशतोऽपि,
चारित्र-रत्न-वरभूषण-भूषिताङ्गः ॥२४७॥ मालिनी - नभसि सित-चतुर्थ्यामष्ट-घस्रोपवासान्,
अकृत चरित-नेता निर्जितात्मा महात्मां । वसु-दिवस-तदर्थाऽपूर्व-चारूत्सवस्तै
___ळरचि भविक-जीवैः पाटकीयैरशेषैः ॥२४८॥ उपजातिः - प्रभावनाः श्रीफल-मोदकाऽऽद्यैः,
प्रचक्रिरे नित्यमनल्पभावाः । .. नानाप्रकारां जिनराजपूजां,
सद्वाद्य-गीतैरतिनर्त्तनैश्च ॥२४९॥ तत्पारणा-दर्शन-लिप्सयाऽत्र,
समाययौ विक्रमपत्तनात्सः । सांसारिकोऽमुष्य चरित्रनेतुः,
श्रीफूलचन्द्रो जनको महीयान् ॥२५०॥ द्रुतविलम्बितं - तमवलोक्य सुतं हृदये पितुः,
प्रथमवत् समुदैदतिमोहनम् । तदुपलक्ष्य गुरुः प्रतिबोधितुं,
सदसि मिष्टगिरैव-मुपादिशत् ॥२५१॥