SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ गुरुपदेशात् डेलोपाश्रये ज्ञानमंदिर निर्माणम् । नव्यं शैलमयं शुभव्यसदनं श्रीमज्जनैः सर्वकैज्ञनीयं निरमीमपद् दृढतरं श्रीज्ञान - रक्षाकृते ॥ अर्हत्स्थापित-शुद्ध-धर्म- जलज - प्रोल्लासकर्ता दिवा पृथ्वी - - नाथः श्रीमुनिराज एष वरधीः प्रादिद्युतच्छासनम् ॥६५४॥ गरिष्ठ- गुरुराज वसति तत्र मेघाऽऽगमे, तपोऽप्यधिकदुष्करं नियममप्यनेके ललुः । अभक्ष्य-लशुनाऽऽदिकाशनमपीह केचिज्जहु - गीति: अमदावाद - झवेरी-वाडास्थित - नीशापोल निवासी । मोहनलालो घाँची - नामपोल - वासी ऋषभचन्द्रश्च ॥ ६५७ ॥ ११७ नवीन- सदनं धियः समभवच्च भव्यं महत् ॥६५५॥ निशम्य सुचिरं गुरोः प्रबल - मोह - प्राश-च्छिदं, सुधासम-जरा- विपज्जनन-मृत्यु - दुःखाऽपहम् । मुदा समुपदेशनं भव-समुद्र- पोतायितं, बभूवतुरिमौ परं विषय-वासना वर्जितौ ॥ ६५६ ॥ www उपगीति: षड्रस - निधि - शशिवर्षे (१९६६), तपसि सिते दिनेश्वरतिथ्याम् । ज्येष्ठे रतिपतितिथ्यां, कृष्णे ललतुर्दीक्षामेतौ ॥६५८ ॥ आर्या मोहनलालं मुक्ति - विजयनामानं कृतवान् गुरुराज: । तञ्चाऽपि ऋषभचन्द्रं, राजविजय - शुभसंज्ञावन्तम् ॥६५९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy