________________
गुरुपदेशात् डेलोपाश्रये ज्ञानमंदिर निर्माणम् । नव्यं शैलमयं शुभव्यसदनं श्रीमज्जनैः सर्वकैज्ञनीयं निरमीमपद् दृढतरं श्रीज्ञान - रक्षाकृते ॥
अर्हत्स्थापित-शुद्ध-धर्म- जलज - प्रोल्लासकर्ता दिवा
पृथ्वी
-
-
नाथः श्रीमुनिराज एष वरधीः प्रादिद्युतच्छासनम् ॥६५४॥
गरिष्ठ- गुरुराज वसति तत्र मेघाऽऽगमे, तपोऽप्यधिकदुष्करं नियममप्यनेके ललुः । अभक्ष्य-लशुनाऽऽदिकाशनमपीह केचिज्जहु
-
गीति:
अमदावाद - झवेरी-वाडास्थित - नीशापोल निवासी । मोहनलालो घाँची - नामपोल - वासी ऋषभचन्द्रश्च ॥ ६५७ ॥
११७
नवीन- सदनं धियः समभवच्च भव्यं महत् ॥६५५॥
निशम्य सुचिरं गुरोः प्रबल - मोह - प्राश-च्छिदं,
सुधासम-जरा- विपज्जनन-मृत्यु - दुःखाऽपहम् । मुदा समुपदेशनं भव-समुद्र- पोतायितं,
बभूवतुरिमौ परं विषय-वासना वर्जितौ ॥ ६५६ ॥
www
उपगीति:
षड्रस - निधि - शशिवर्षे (१९६६), तपसि सिते दिनेश्वरतिथ्याम् । ज्येष्ठे रतिपतितिथ्यां, कृष्णे ललतुर्दीक्षामेतौ ॥६५८ ॥
आर्या
मोहनलालं मुक्ति - विजयनामानं कृतवान् गुरुराज: । तञ्चाऽपि ऋषभचन्द्रं, राजविजय - शुभसंज्ञावन्तम् ॥६५९॥