SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - परिजन-सहाऽनुमत्या-ऽबोभूयत वसु-दिवस-महामहोऽपि । आडम्बरेण महता, वरघोटकोऽचलदुभयदीक्षायाम् ॥६६०॥ उपजातिः - चारित्रमेतद्वरिवर्त्ति लोके, स्वं सद्गुणाऽऽढ्यं सुधियां विधातुम् । सुसाधनं दिव्यगतिं च नेतुं, निर्भीकयानं चित-कर्मजालम् ॥६६१॥ छेत्तुं महाऽस्त्रं दुरवाप-मुक्ति वधू-समालिङ्गन-कारकं च । चारित्रमेतौ परिगृह्य धीरौ, संसेवमानौ गुरुवर्यमेनम् ॥६६२॥ डेलाऽभिधोपाश्रय एव तस्याऽ __धिकारि-पुंसामधिकाऽऽग्रहेण । षडङ्गरन्धैक-मितेऽपि वर्षे, (१९६६) ___ तत्रैव स प्रावृषमध्यवात्सीत् ॥६६३॥ मध्येचतुर्मासमुपाश्रयस्थ धीकोशकीयाऽखिल-सुव्यस्थाम् । विधाय सूचीदल-मप्यशेष सत्पुस्तकानां समचीकरत्सः ॥६६४॥ अनुक्रमाऽवं प्रतिपुस्तकेषु, __ संलेखयामास बहुश्रमेण । येनाऽऽशु लभ्येत सुखेन कार्य काले समेषामिति हेतुना हि ॥६६५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy