SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ डेलोपाश्रये चतुर्मासकरणं श्रुतज्ञानं च रक्षणम् । उपाश्रयोऽसौ वरिवर्ति तत्र, श्रीराजपूर्वे नगरेऽद्वितीयः । संवेगिनामन्य उपाश्रया हि, साम्यं किलैतस्त न यन्ति जातु ॥६६६॥ लुवार- पोले स्थितिमीयुषी या, विद्याऽऽदि-शाला वर - धर्मशाला । उपाश्रयो वा स हि वीरपूर्वः, परेऽपि रथ्यान्तर-संस्थिता ये ॥६६७॥ उपाश्रयस्याऽस्य गरीयसो हि, जगत्प्रसिद्धस्य वियल्लिहस्य | अग्रे तथा ते सकला विभान्ति, भुजङ्गप्रयातम् - यथा प्रदीपाः खलु चित्रभानोः ॥६६८॥ क्रियोद्धारकारी सुपन्यास - धारी, सुधीः सत्यसंज्ञो मुनीशो महीयान् । डहेलाऽधिवासं पुरा यद् व्यधत्त, ततोऽभूदसौ तेन नाम्ना प्रसिद्धः ॥६६९ ॥ चतुर्मासिकायाममुष्यां महीयां चरित्राधिनाथो महायासतो हि । भृशं ज्ञानभक्तिं प्रशस्यामकार्षीत्, सदा बोधिबीजं ददत्सज्जनानाम् ॥६७०॥ ११९
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy