SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १९८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् विद्याचणोऽशेष-विवादि-मत्त ___ मातङ्ग-पञ्चानन ईड्यवर्यः ॥११॥ कालेऽधुना पूर्णधिया विहीना, अपीह जैना मुनयः कियन्तः । अधीत्य किञ्चित्पदवीं गरिष्ठा मुशन्ति तेभ्यो ददते च लोकाः ॥१२॥ परन्तु नेदृङ्मुनयः कदापि, सुश्रावकीयोपकृति विधातुम् । भवन्ति शक्ता इति संविमृश्य, चरित्रनेता हदि पुण्डरीके ॥१३॥ सुखेन तेषां परिपूर्ण-शास्त्राऽ भ्यासाय रम्यां मुनिपाठशालाम् । संस्थापयिष्यन् नगरीयमुख्या नुपादिशदैनिकदेशनायाम् ॥९४॥(त्रिभिर्विशेषकम्) हे भव्यजीवा ! इह घोरकाले, ज्ञानोन्नति कर्तुमवश्यमेकाम् । संस्थापयध्वं मुनिपाठशालां, सैवाऽस्ति तस्योन्नति-मुख्य-हेतुः ॥१५॥ ता वसन्ततिलका - ज्ञानं विना यत इमे सकलाश्च जीवा स्तुल्या भवन्ति पशुना न हिताऽहितादि । जानन्ति नैव जनतामुपदेष्टुमर्हा, नो वा तरन्ति भव-सागरतः कदाऽपि ॥१६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy