________________
१९७
सोत्सवं मुनिसम्पत विजयस्य दीक्षा । निष्काश्य रम्यं वरघोटकञ्च,
विमुक्तसंख्यानजनैश्च सत्रा । विलासिनीनां कमलाननानां,
यूथेषु गायत्सु मनोहरं हि ॥८६॥ महारथे सर्वपुरःसरे च,
बेण्डाऽऽदिसम्पूर्णविवादनेषु । नानद्यमानेष्वधिकं जनानां,
बाधिर्यकारिष्वखिलाऽऽगतानाम् ॥८७॥ इत्थं महाऽऽडम्बरतः समेतं,
श्रीसोमचन्द्रं जनतासमक्षम् । सन्दीक्ष्य लग्ने शुभदे मुनीन्दुस्तन्नाम सम्पद्विजयं प्रचक्रे ॥८८॥
(चतुर्भिः कलापकम्) अत्यन्त-पौराऽऽग्रहतः कियन्ति,
दिनानि तत्राऽध्युषितान्यनेन । तपस्य-शुक्ले प्रविहृत्य तस्मात्,
समं सुशिष्यैर्विबुधैः कियद्भिः ॥८९॥ विधाय सङ्केश्वरतीर्थयात्रा
मुपेयिवान् पट्टण-पत्तनं सः । पौरोपनीताऽतिशयोत्सवेन,
प्राविक्षदेतन्नगरं महौजाः ॥९०॥ (युग्मम् ) उपाश्रये सागरनाम्नि तस्थौ,
साधूपयुक्ते विपुले सुरम्ये ।