________________
१५५
वीरमग्रामे चतुर्मासकरणम् ।
मुद्रासहस्त्रं तिथिदघ्नमेता
__वदाय आयाति न यात्रिकेभ्यः । अतश्च सर्वैः खलु भारतीयैः,
संगृह्य तावन्ति च रौप्यकाणि ॥८५७॥ तत्राऽमदावादपुरे विशाले,
चाऽऽनन्दकल्याणिक-पीठिकायाम् । सम्प्रेषणीयानि यदेष संघो, . दधाति लोकोत्तरदानशक्तिम् ॥८५८॥
(त्रिभिर्विशेषकम्) असङ्घयवाचः सुगुरो-रमुष्य,
सारोपदेशादरमेव संघः । चित्वा च मुद्राऽयुतमाशु तत्र,
संप्रेष्य चौदार्यमदीदृशत्सः ॥८५९॥ शार्दूलविक्रीडितम् - इत्थं वीरम-गाम-नामनगरे ख्याते महीमण्डले, व्योमाऽश्व-ग्रह-यामिनीपति (१९७०)-मिते सम्वत्सरे वैक्रमे । सानन्दं प्रतिबोधयन्नहरहः श्राद्धांश्च सुश्राविकाः, व्यत्यैन्मासचतुष्टयं मुनिवरः श्रीमानसौ सद्गुरुः ॥८६०॥ धर्मोपासनमुच्चकैः कतिविधं श्राद्धाश्च सुश्राविकाः, चक्रुः केचन संललुश्च नियमानत्यादरादत्यजन् । यावञ्जीवमभक्ष्य-कन्द-लशुनाऽऽदीनां च वल्भामपि, सावधं व्यसनं समस्तमपरेऽत्याक्षुः पर-स्त्रीगमम् ॥८६१॥