SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४८ ___आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथा च रूपासुरचन्दवीथ्यां, सप्ताऽङ्कसंख्याप्रमिता जना नु । श्रीपञ्चबाह्या अभवंश्चिराय, दोषेण केनाऽपि महत्तरेण ॥८८८॥ सदाजयिश्रीविजयादिनीति सूरीश्वरस्याऽन्यहितैककर्तुः । श्रीसंघकृत्स्नैक्यकरोपदेशाद्, ___ अस्मिन् प्रतिष्ठासुमहोत्सवे हि ॥४८९॥ माङ्गल्यरूपे प्रथिते प्रसङ्गे, पञ्चैर्गृहीता अभवंस्तदा ते । अतो यदासीत् पृथु वैमनस्यं, ___गुरूपदेशाद् विगतं जनानाम् ॥८९०॥ शार्दूलविक्रीडितम् - श्रीमत्सूतरियोपनामधनिकः श्रीचूनिलालात्मजः, श्रेष्ठिश्रीभगुभाइनामविदितः सच्छावकाऽग्रेसरः । जैनेन्द्रोत्तमशासने च सुगुरौ भक्तोऽर्हति (जिने) धार्मिकः, श्रीमद्राजिविराजिराजनगरे सद्धर्मवृद्धीच्छया ॥८९१॥ वंशस्थम् - सुचैत्रमासस्य शुभे सिते दले, तिथौ वरेण्ये शुभपूर्णिमादिने । प्रभौ सुभक्त्या जिनधर्मनिष्ठया, ह्यचीकरत् सोत्सवदेववन्दनम् ॥८९२॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy