________________
३४८
___आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथा च रूपासुरचन्दवीथ्यां,
सप्ताऽङ्कसंख्याप्रमिता जना नु । श्रीपञ्चबाह्या अभवंश्चिराय,
दोषेण केनाऽपि महत्तरेण ॥८८८॥ सदाजयिश्रीविजयादिनीति
सूरीश्वरस्याऽन्यहितैककर्तुः । श्रीसंघकृत्स्नैक्यकरोपदेशाद्,
___ अस्मिन् प्रतिष्ठासुमहोत्सवे हि ॥४८९॥ माङ्गल्यरूपे प्रथिते प्रसङ्गे,
पञ्चैर्गृहीता अभवंस्तदा ते । अतो यदासीत् पृथु वैमनस्यं,
___गुरूपदेशाद् विगतं जनानाम् ॥८९०॥ शार्दूलविक्रीडितम् - श्रीमत्सूतरियोपनामधनिकः श्रीचूनिलालात्मजः,
श्रेष्ठिश्रीभगुभाइनामविदितः सच्छावकाऽग्रेसरः । जैनेन्द्रोत्तमशासने च सुगुरौ भक्तोऽर्हति (जिने) धार्मिकः,
श्रीमद्राजिविराजिराजनगरे सद्धर्मवृद्धीच्छया ॥८९१॥ वंशस्थम् - सुचैत्रमासस्य शुभे सिते दले,
तिथौ वरेण्ये शुभपूर्णिमादिने । प्रभौ सुभक्त्या जिनधर्मनिष्ठया,
ह्यचीकरत् सोत्सवदेववन्दनम् ॥८९२॥ (युग्मम्)