SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पूर्वोक्तप्रतिष्ठामहोत्सव वर्णनम् । संघे एक्यम् । शार्दूलविक्रीडितम् - श्रीमत्पञ्च-नव-ग्रहैकसुमिते श्रीवैक्रमे वत्सरे (१९९५), सन्मासोत्तममाघमासविदिते श्रीशुक्लपक्षे शुभे । पूर्वाह्णे शुभसप्तमीमिततिथौ सौम्ये सुलग्ने तथा, पादोनप्रमिते प्रगे सुसमये रुद्राङ्कके वादने ॥८८३ ॥ वन्द्यश्रीविजयादिनीतिमुनिपश्रीयुक्तहस्ताम्बुजैः, कल्याण्यः प्रतिमाः प्रभाविजिनपां संघैः प्रतिष्ठापिताः । तस्मिन्नेव दिने तथैव समहं पापापहारक्षमं, स्नात्रं तत्र सुपाठितं सुविधिभिश्चाऽष्टोत्तरं सन्मतम् ॥८८४ ॥ ( युग्मम् ) तस्मिन्नेव सुमासके सितदले भव्याष्टमीसत्तिथौ, चत्वारिंशदभीष्टपञ्चसहित श्रेष्ठागमानां तदा । एवं शुक्लत्रयोदशाऽङ्किततिथौ श्रीमत्प्रतिष्ठामहे, उपजाति: पूजां सत्तरभेदिनामविदितां संघो मुदाऽपाठयत् ॥८८५ ॥ अस्मिन् प्रतिष्ठासुमहोत्सवे च, श्रीजैनसंघः समुदारभावात् । साधर्म्यवात्सल्यविधानकादौ, धनव्ययं धर्मकृतावकार्षीत् ॥८८६॥ तथैव तस्मिन् प्रथितोत्सवे च, द्वाविंशतिः श्रेष्ठसहस्त्रमुद्राः । ३४७ साहाय्यकार्थं वरमन्दिरस्य, प्राप्ता धनीशां समुदारवृत्त्या ॥८८७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy